सर्तव्य శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
సంబోధన
सर्तव्य
सर्तव्ये
सर्तव्यानि
ద్వితీయా
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
తృతీయా
सर्तव्येन
सर्तव्याभ्याम्
सर्तव्यैः
చతుర్థీ
सर्तव्याय
सर्तव्याभ्याम्
सर्तव्येभ्यः
పంచమీ
सर्तव्यात् / सर्तव्याद्
सर्तव्याभ्याम्
सर्तव्येभ्यः
షష్ఠీ
सर्तव्यस्य
सर्तव्ययोः
सर्तव्यानाम्
సప్తమీ
सर्तव्ये
सर्तव्ययोः
सर्तव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
సంబోధన
सर्तव्य
सर्तव्ये
सर्तव्यानि
ద్వితీయా
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
తృతీయా
सर्तव्येन
सर्तव्याभ्याम्
सर्तव्यैः
చతుర్థీ
सर्तव्याय
सर्तव्याभ्याम्
सर्तव्येभ्यः
పంచమీ
सर्तव्यात् / सर्तव्याद्
सर्तव्याभ्याम्
सर्तव्येभ्यः
షష్ఠీ
सर्तव्यस्य
सर्तव्ययोः
सर्तव्यानाम्
సప్తమీ
सर्तव्ये
सर्तव्ययोः
सर्तव्येषु


ఇతరులు