सर्तव्य শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
সম্বোধন
सर्तव्य
सर्तव्ये
सर्तव्यानि
দ্বিতীয়া
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
তৃতীয়া
सर्तव्येन
सर्तव्याभ्याम्
सर्तव्यैः
চতুর্থী
सर्तव्याय
सर्तव्याभ्याम्
सर्तव्येभ्यः
পঞ্চমী
सर्तव्यात् / सर्तव्याद्
सर्तव्याभ्याम्
सर्तव्येभ्यः
ষষ্ঠী
सर्तव्यस्य
सर्तव्ययोः
सर्तव्यानाम्
সপ্তমী
सर्तव्ये
सर्तव्ययोः
सर्तव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
সম্বোধন
सर्तव्य
सर्तव्ये
सर्तव्यानि
দ্বিতীয়া
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
তৃতীয়া
सर्तव्येन
सर्तव्याभ्याम्
सर्तव्यैः
চতুর্থী
सर्तव्याय
सर्तव्याभ्याम्
सर्तव्येभ्यः
পঞ্চমী
सर्तव्यात् / सर्तव्याद्
सर्तव्याभ्याम्
सर्तव्येभ्यः
ষষ্ঠী
सर्तव्यस्य
सर्तव्ययोः
सर्तव्यानाम्
সপ্তমী
सर्तव्ये
सर्तव्ययोः
सर्तव्येषु


অন্যান্য