Declension of सर्तव्य

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
Vocative
सर्तव्य
सर्तव्ये
सर्तव्यानि
Accusative
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
Instrumental
सर्तव्येन
सर्तव्याभ्याम्
सर्तव्यैः
Dative
सर्तव्याय
सर्तव्याभ्याम्
सर्तव्येभ्यः
Ablative
सर्तव्यात् / सर्तव्याद्
सर्तव्याभ्याम्
सर्तव्येभ्यः
Genitive
सर्तव्यस्य
सर्तव्ययोः
सर्तव्यानाम्
Locative
सर्तव्ये
सर्तव्ययोः
सर्तव्येषु
 
Sing.
Dual
Plu.
Nomin.
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
Vocative
सर्तव्य
सर्तव्ये
सर्तव्यानि
Accus.
सर्तव्यम्
सर्तव्ये
सर्तव्यानि
Instrum.
सर्तव्येन
सर्तव्याभ्याम्
सर्तव्यैः
Dative
सर्तव्याय
सर्तव्याभ्याम्
सर्तव्येभ्यः
Ablative
सर्तव्यात् / सर्तव्याद्
सर्तव्याभ्याम्
सर्तव्येभ्यः
Genitive
सर्तव्यस्य
सर्तव्ययोः
सर्तव्यानाम्
Locative
सर्तव्ये
सर्तव्ययोः
सर्तव्येषु


Others