Declension of सरोरुह्

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
सरोरुट् / सरोरुड्
सरोरुही
सरोरुंहि
Vocative
सरोरुट् / सरोरुड्
सरोरुही
सरोरुंहि
Accusative
सरोरुट् / सरोरुड्
सरोरुही
सरोरुंहि
Instrumental
सरोरुहा
सरोरुड्भ्याम्
सरोरुड्भिः
Dative
सरोरुहे
सरोरुड्भ्याम्
सरोरुड्भ्यः
Ablative
सरोरुहः
सरोरुड्भ्याम्
सरोरुड्भ्यः
Genitive
सरोरुहः
सरोरुहोः
सरोरुहाम्
Locative
सरोरुहि
सरोरुहोः
सरोरुट्त्सु / सरोरुट्सु
 
Sing.
Dual
Plu.
Nomin.
सरोरुट् / सरोरुड्
सरोरुही
सरोरुंहि
Vocative
सरोरुट् / सरोरुड्
सरोरुही
सरोरुंहि
Accus.
सरोरुट् / सरोरुड्
सरोरुही
सरोरुंहि
Instrum.
सरोरुहा
सरोरुड्भ्याम्
सरोरुड्भिः
Dative
सरोरुहे
सरोरुड्भ्याम्
सरोरुड्भ्यः
Ablative
सरोरुहः
सरोरुड्भ्याम्
सरोरुड्भ्यः
Genitive
सरोरुहः
सरोरुहोः
सरोरुहाम्
Locative
सरोरुहि
सरोरुहोः
सरोरुट्त्सु / सरोरुट्सु