सरण శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सरणम्
सरणे
सरणानि
సంబోధన
सरण
सरणे
सरणानि
ద్వితీయా
सरणम्
सरणे
सरणानि
తృతీయా
सरणेन
सरणाभ्याम्
सरणैः
చతుర్థీ
सरणाय
सरणाभ्याम्
सरणेभ्यः
పంచమీ
सरणात् / सरणाद्
सरणाभ्याम्
सरणेभ्यः
షష్ఠీ
सरणस्य
सरणयोः
सरणानाम्
సప్తమీ
सरणे
सरणयोः
सरणेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सरणम्
सरणे
सरणानि
సంబోధన
सरण
सरणे
सरणानि
ద్వితీయా
सरणम्
सरणे
सरणानि
తృతీయా
सरणेन
सरणाभ्याम्
सरणैः
చతుర్థీ
सरणाय
सरणाभ्याम्
सरणेभ्यः
పంచమీ
सरणात् / सरणाद्
सरणाभ्याम्
सरणेभ्यः
షష్ఠీ
सरणस्य
सरणयोः
सरणानाम्
సప్తమీ
सरणे
सरणयोः
सरणेषु