Declension of सरण

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
सरणम्
सरणे
सरणानि
Vocative
सरण
सरणे
सरणानि
Accusative
सरणम्
सरणे
सरणानि
Instrumental
सरणेन
सरणाभ्याम्
सरणैः
Dative
सरणाय
सरणाभ्याम्
सरणेभ्यः
Ablative
सरणात् / सरणाद्
सरणाभ्याम्
सरणेभ्यः
Genitive
सरणस्य
सरणयोः
सरणानाम्
Locative
सरणे
सरणयोः
सरणेषु
 
Sing.
Dual
Plu.
Nomin.
सरणम्
सरणे
सरणानि
Vocative
सरण
सरणे
सरणानि
Accus.
सरणम्
सरणे
सरणानि
Instrum.
सरणेन
सरणाभ्याम्
सरणैः
Dative
सरणाय
सरणाभ्याम्
सरणेभ्यः
Ablative
सरणात् / सरणाद्
सरणाभ्याम्
सरणेभ्यः
Genitive
सरणस्य
सरणयोः
सरणानाम्
Locative
सरणे
सरणयोः
सरणेषु