Declension of समीया

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
समीया
समीये
समीयाः
Vocative
समीये
समीये
समीयाः
Accusative
समीयाम्
समीये
समीयाः
Instrumental
समीयया
समीयाभ्याम्
समीयाभिः
Dative
समीयायै
समीयाभ्याम्
समीयाभ्यः
Ablative
समीयायाः
समीयाभ्याम्
समीयाभ्यः
Genitive
समीयायाः
समीययोः
समीयानाम्
Locative
समीयायाम्
समीययोः
समीयासु
 
Sing.
Dual
Plu.
Nomin.
समीया
समीये
समीयाः
Vocative
समीये
समीये
समीयाः
Accus.
समीयाम्
समीये
समीयाः
Instrum.
समीयया
समीयाभ्याम्
समीयाभिः
Dative
समीयायै
समीयाभ्याम्
समीयाभ्यः
Ablative
समीयायाः
समीयाभ्याम्
समीयाभ्यः
Genitive
समीयायाः
समीययोः
समीयानाम्
Locative
समीयायाम्
समीययोः
समीयासु


Others