Declension of समिति

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
समितिः
समिती
समितयः
Vocative
समिते
समिती
समितयः
Accusative
समितिम्
समिती
समितीः
Instrumental
समित्या
समितिभ्याम्
समितिभिः
Dative
समित्यै / समितये
समितिभ्याम्
समितिभ्यः
Ablative
समित्याः / समितेः
समितिभ्याम्
समितिभ्यः
Genitive
समित्याः / समितेः
समित्योः
समितीनाम्
Locative
समित्याम् / समितौ
समित्योः
समितिषु
 
Sing.
Dual
Plu.
Nomin.
समितिः
समिती
समितयः
Vocative
समिते
समिती
समितयः
Accus.
समितिम्
समिती
समितीः
Instrum.
समित्या
समितिभ्याम्
समितिभिः
Dative
समित्यै / समितये
समितिभ्याम्
समितिभ्यः
Ablative
समित्याः / समितेः
समितिभ्याम्
समितिभ्यः
Genitive
समित्याः / समितेः
समित्योः
समितीनाम्
Locative
समित्याम् / समितौ
समित्योः
समितिषु