सभ्या శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सभ्या
सभ्ये
सभ्याः
సంబోధన
सभ्ये
सभ्ये
सभ्याः
ద్వితీయా
सभ्याम्
सभ्ये
सभ्याः
తృతీయా
सभ्यया
सभ्याभ्याम्
सभ्याभिः
చతుర్థీ
सभ्यायै
सभ्याभ्याम्
सभ्याभ्यः
పంచమీ
सभ्यायाः
सभ्याभ्याम्
सभ्याभ्यः
షష్ఠీ
सभ्यायाः
सभ्ययोः
सभ्यानाम्
సప్తమీ
सभ्यायाम्
सभ्ययोः
सभ्यासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सभ्या
सभ्ये
सभ्याः
సంబోధన
सभ्ये
सभ्ये
सभ्याः
ద్వితీయా
सभ्याम्
सभ्ये
सभ्याः
తృతీయా
सभ्यया
सभ्याभ्याम्
सभ्याभिः
చతుర్థీ
सभ्यायै
सभ्याभ्याम्
सभ्याभ्यः
పంచమీ
सभ्यायाः
सभ्याभ्याम्
सभ्याभ्यः
షష్ఠీ
सभ्यायाः
सभ्ययोः
सभ्यानाम्
సప్తమీ
सभ्यायाम्
सभ्ययोः
सभ्यासु


ఇతరులు