Declension of सभ्या

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
सभ्या
सभ्ये
सभ्याः
Vocative
सभ्ये
सभ्ये
सभ्याः
Accusative
सभ्याम्
सभ्ये
सभ्याः
Instrumental
सभ्यया
सभ्याभ्याम्
सभ्याभिः
Dative
सभ्यायै
सभ्याभ्याम्
सभ्याभ्यः
Ablative
सभ्यायाः
सभ्याभ्याम्
सभ्याभ्यः
Genitive
सभ्यायाः
सभ्ययोः
सभ्यानाम्
Locative
सभ्यायाम्
सभ्ययोः
सभ्यासु
 
Sing.
Dual
Plu.
Nomin.
सभ्या
सभ्ये
सभ्याः
Vocative
सभ्ये
सभ्ये
सभ्याः
Accus.
सभ्याम्
सभ्ये
सभ्याः
Instrum.
सभ्यया
सभ्याभ्याम्
सभ्याभिः
Dative
सभ्यायै
सभ्याभ्याम्
सभ्याभ्यः
Ablative
सभ्यायाः
सभ्याभ्याम्
सभ्याभ्यः
Genitive
सभ्यायाः
सभ्ययोः
सभ्यानाम्
Locative
सभ्यायाम्
सभ्ययोः
सभ्यासु


Others