Declension of सन्तान

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
सन्तानम्
सन्ताने
सन्तानानि
Vocative
सन्तान
सन्ताने
सन्तानानि
Accusative
सन्तानम्
सन्ताने
सन्तानानि
Instrumental
सन्तानेन
सन्तानाभ्याम्
सन्तानैः
Dative
सन्तानाय
सन्तानाभ्याम्
सन्तानेभ्यः
Ablative
सन्तानात् / सन्तानाद्
सन्तानाभ्याम्
सन्तानेभ्यः
Genitive
सन्तानस्य
सन्तानयोः
सन्तानानाम्
Locative
सन्ताने
सन्तानयोः
सन्तानेषु
 
Sing.
Dual
Plu.
Nomin.
सन्तानम्
सन्ताने
सन्तानानि
Vocative
सन्तान
सन्ताने
सन्तानानि
Accus.
सन्तानम्
सन्ताने
सन्तानानि
Instrum.
सन्तानेन
सन्तानाभ्याम्
सन्तानैः
Dative
सन्तानाय
सन्तानाभ्याम्
सन्तानेभ्यः
Ablative
सन्तानात् / सन्तानाद्
सन्तानाभ्याम्
सन्तानेभ्यः
Genitive
सन्तानस्य
सन्तानयोः
सन्तानानाम्
Locative
सन्ताने
सन्तानयोः
सन्तानेषु


Others