सत्तृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सत्तृ
सत्तृणी
सत्तॄणि
సంబోధన
सत्तः / सत्तृ
सत्तृणी
सत्तॄणि
ద్వితీయా
सत्तृ
सत्तृणी
सत्तॄणि
తృతీయా
सत्त्रा / सत्तृणा
सत्तृभ्याम्
सत्तृभिः
చతుర్థీ
सत्त्रे / सत्तृणे
सत्तृभ्याम्
सत्तृभ्यः
పంచమీ
सत्तुः / सत्तृणः
सत्तृभ्याम्
सत्तृभ्यः
షష్ఠీ
सत्तुः / सत्तृणः
सत्त्रोः / सत्तृणोः
सत्तॄणाम्
సప్తమీ
सत्तरि / सत्तृणि
सत्त्रोः / सत्तृणोः
सत्तृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सत्तृ
सत्तृणी
सत्तॄणि
సంబోధన
सत्तः / सत्तृ
सत्तृणी
सत्तॄणि
ద్వితీయా
सत्तृ
सत्तृणी
सत्तॄणि
తృతీయా
सत्त्रा / सत्तृणा
सत्तृभ्याम्
सत्तृभिः
చతుర్థీ
सत्त्रे / सत्तृणे
सत्तृभ्याम्
सत्तृभ्यः
పంచమీ
सत्तुः / सत्तृणः
सत्तृभ्याम्
सत्तृभ्यः
షష్ఠీ
सत्तुः / सत्तृणः
सत्त्रोः / सत्तृणोः
सत्तॄणाम्
సప్తమీ
सत्तरि / सत्तृणि
सत्त्रोः / सत्तृणोः
सत्तृषु


ఇతరులు