Declension of सत्तृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
सत्तृ
सत्तृणी
सत्तॄणि
Vocative
सत्तः / सत्तृ
सत्तृणी
सत्तॄणि
Accusative
सत्तृ
सत्तृणी
सत्तॄणि
Instrumental
सत्त्रा / सत्तृणा
सत्तृभ्याम्
सत्तृभिः
Dative
सत्त्रे / सत्तृणे
सत्तृभ्याम्
सत्तृभ्यः
Ablative
सत्तुः / सत्तृणः
सत्तृभ्याम्
सत्तृभ्यः
Genitive
सत्तुः / सत्तृणः
सत्त्रोः / सत्तृणोः
सत्तॄणाम्
Locative
सत्तरि / सत्तृणि
सत्त्रोः / सत्तृणोः
सत्तृषु
 
Sing.
Dual
Plu.
Nomin.
सत्तृ
सत्तृणी
सत्तॄणि
Vocative
सत्तः / सत्तृ
सत्तृणी
सत्तॄणि
Accus.
सत्तृ
सत्तृणी
सत्तॄणि
Instrum.
सत्त्रा / सत्तृणा
सत्तृभ्याम्
सत्तृभिः
Dative
सत्त्रे / सत्तृणे
सत्तृभ्याम्
सत्तृभ्यः
Ablative
सत्तुः / सत्तृणः
सत्तृभ्याम्
सत्तृभ्यः
Genitive
सत्तुः / सत्तृणः
सत्त्रोः / सत्तृणोः
सत्तॄणाम्
Locative
सत्तरि / सत्तृणि
सत्त्रोः / सत्तृणोः
सत्तृषु


Others