Declension of सचेतस्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
सचेतः
सचेतसी
सचेतांसि
Vocative
सचेतः
सचेतसी
सचेतांसि
Accusative
सचेतः
सचेतसी
सचेतांसि
Instrumental
सचेतसा
सचेतोभ्याम्
सचेतोभिः
Dative
सचेतसे
सचेतोभ्याम्
सचेतोभ्यः
Ablative
सचेतसः
सचेतोभ्याम्
सचेतोभ्यः
Genitive
सचेतसः
सचेतसोः
सचेतसाम्
Locative
सचेतसि
सचेतसोः
सचेतःसु / सचेतस्सु
 
Sing.
Dual
Plu.
Nomin.
सचेतः
सचेतसी
सचेतांसि
Vocative
सचेतः
सचेतसी
सचेतांसि
Accus.
सचेतः
सचेतसी
सचेतांसि
Instrum.
सचेतसा
सचेतोभ्याम्
सचेतोभिः
Dative
सचेतसे
सचेतोभ्याम्
सचेतोभ्यः
Ablative
सचेतसः
सचेतोभ्याम्
सचेतोभ्यः
Genitive
सचेतसः
सचेतसोः
सचेतसाम्
Locative
सचेतसि
सचेतसोः
सचेतःसु / सचेतस्सु


Others