Declension of सङ्गणक

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
सङ्गणकम्
सङ्गणके
सङ्गणकानि
Vocative
सङ्गणक
सङ्गणके
सङ्गणकानि
Accusative
सङ्गणकम्
सङ्गणके
सङ्गणकानि
Instrumental
सङ्गणकेन
सङ्गणकाभ्याम्
सङ्गणकैः
Dative
सङ्गणकाय
सङ्गणकाभ्याम्
सङ्गणकेभ्यः
Ablative
सङ्गणकात् / सङ्गणकाद्
सङ्गणकाभ्याम्
सङ्गणकेभ्यः
Genitive
सङ्गणकस्य
सङ्गणकयोः
सङ्गणकानाम्
Locative
सङ्गणके
सङ्गणकयोः
सङ्गणकेषु
 
Sing.
Dual
Plu.
Nomin.
सङ्गणकम्
सङ्गणके
सङ्गणकानि
Vocative
सङ्गणक
सङ्गणके
सङ्गणकानि
Accus.
सङ्गणकम्
सङ्गणके
सङ्गणकानि
Instrum.
सङ्गणकेन
सङ्गणकाभ्याम्
सङ्गणकैः
Dative
सङ्गणकाय
सङ्गणकाभ्याम्
सङ्गणकेभ्यः
Ablative
सङ्गणकात् / सङ्गणकाद्
सङ्गणकाभ्याम्
सङ्गणकेभ्यः
Genitive
सङ्गणकस्य
सङ्गणकयोः
सङ्गणकानाम्
Locative
सङ्गणके
सङ्गणकयोः
सङ्गणकेषु