सक्त శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सक्तः
सक्तौ
सक्ताः
సంబోధన
सक्त
सक्तौ
सक्ताः
ద్వితీయా
सक्तम्
सक्तौ
सक्तान्
తృతీయా
सक्तेन
सक्ताभ्याम्
सक्तैः
చతుర్థీ
सक्ताय
सक्ताभ्याम्
सक्तेभ्यः
పంచమీ
सक्तात् / सक्ताद्
सक्ताभ्याम्
सक्तेभ्यः
షష్ఠీ
सक्तस्य
सक्तयोः
सक्तानाम्
సప్తమీ
सक्ते
सक्तयोः
सक्तेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सक्तः
सक्तौ
सक्ताः
సంబోధన
सक्त
सक्तौ
सक्ताः
ద్వితీయా
सक्तम्
सक्तौ
सक्तान्
తృతీయా
सक्तेन
सक्ताभ्याम्
सक्तैः
చతుర్థీ
सक्ताय
सक्ताभ्याम्
सक्तेभ्यः
పంచమీ
सक्तात् / सक्ताद्
सक्ताभ्याम्
सक्तेभ्यः
షష్ఠీ
सक्तस्य
सक्तयोः
सक्तानाम्
సప్తమీ
सक्ते
सक्तयोः
सक्तेषु


ఇతరులు