Declension of सक्त

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
सक्तः
सक्तौ
सक्ताः
Vocative
सक्त
सक्तौ
सक्ताः
Accusative
सक्तम्
सक्तौ
सक्तान्
Instrumental
सक्तेन
सक्ताभ्याम्
सक्तैः
Dative
सक्ताय
सक्ताभ्याम्
सक्तेभ्यः
Ablative
सक्तात् / सक्ताद्
सक्ताभ्याम्
सक्तेभ्यः
Genitive
सक्तस्य
सक्तयोः
सक्तानाम्
Locative
सक्ते
सक्तयोः
सक्तेषु
 
Sing.
Dual
Plu.
Nomin.
सक्तः
सक्तौ
सक्ताः
Vocative
सक्त
सक्तौ
सक्ताः
Accus.
सक्तम्
सक्तौ
सक्तान्
Instrum.
सक्तेन
सक्ताभ्याम्
सक्तैः
Dative
सक्ताय
सक्ताभ्याम्
सक्तेभ्यः
Ablative
सक्तात् / सक्ताद्
सक्ताभ्याम्
सक्तेभ्यः
Genitive
सक्तस्य
सक्तयोः
सक्तानाम्
Locative
सक्ते
सक्तयोः
सक्तेषु


Others