संहिता শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
संहिता
संहिते
संहिताः
সম্বোধন
संहिते
संहिते
संहिताः
দ্বিতীয়া
संहिताम्
संहिते
संहिताः
তৃতীয়া
संहितया
संहिताभ्याम्
संहिताभिः
চতুর্থী
संहितायै
संहिताभ्याम्
संहिताभ्यः
পঞ্চমী
संहितायाः
संहिताभ्याम्
संहिताभ्यः
ষষ্ঠী
संहितायाः
संहितयोः
संहितानाम्
সপ্তমী
संहितायाम्
संहितयोः
संहितासु
 
এক
দ্বিবচন
বহু.
প্রথমা
संहिता
संहिते
संहिताः
সম্বোধন
संहिते
संहिते
संहिताः
দ্বিতীয়া
संहिताम्
संहिते
संहिताः
তৃতীয়া
संहितया
संहिताभ्याम्
संहिताभिः
চতুর্থী
संहितायै
संहिताभ्याम्
संहिताभ्यः
পঞ্চমী
संहितायाः
संहिताभ्याम्
संहिताभ्यः
ষষ্ঠী
संहितायाः
संहितयोः
संहितानाम्
সপ্তমী
संहितायाम्
संहितयोः
संहितासु