Declension of संहिता

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
संहिता
संहिते
संहिताः
Vocative
संहिते
संहिते
संहिताः
Accusative
संहिताम्
संहिते
संहिताः
Instrumental
संहितया
संहिताभ्याम्
संहिताभिः
Dative
संहितायै
संहिताभ्याम्
संहिताभ्यः
Ablative
संहितायाः
संहिताभ्याम्
संहिताभ्यः
Genitive
संहितायाः
संहितयोः
संहितानाम्
Locative
संहितायाम्
संहितयोः
संहितासु
 
Sing.
Dual
Plu.
Nomin.
संहिता
संहिते
संहिताः
Vocative
संहिते
संहिते
संहिताः
Accus.
संहिताम्
संहिते
संहिताः
Instrum.
संहितया
संहिताभ्याम्
संहिताभिः
Dative
संहितायै
संहिताभ्याम्
संहिताभ्यः
Ablative
संहितायाः
संहिताभ्याम्
संहिताभ्यः
Genitive
संहितायाः
संहितयोः
संहितानाम्
Locative
संहितायाम्
संहितयोः
संहितासु