संस्तितृ శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
संस्तितृ
संस्तितृणी
संस्तितॄणि
సంబోధన
संस्तितः / संस्तितृ
संस्तितृणी
संस्तितॄणि
ద్వితీయా
संस्तितृ
संस्तितृणी
संस्तितॄणि
తృతీయా
संस्तित्रा / संस्तितृणा
संस्तितृभ्याम्
संस्तितृभिः
చతుర్థీ
संस्तित्रे / संस्तितृणे
संस्तितृभ्याम्
संस्तितृभ्यः
పంచమీ
संस्तितुः / संस्तितृणः
संस्तितृभ्याम्
संस्तितृभ्यः
షష్ఠీ
संस्तितुः / संस्तितृणः
संस्तित्रोः / संस्तितृणोः
संस्तितॄणाम्
సప్తమీ
संस्तितरि / संस्तितृणि
संस्तित्रोः / संस्तितृणोः
संस्तितृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
संस्तितृ
संस्तितृणी
संस्तितॄणि
సంబోధన
संस्तितः / संस्तितृ
संस्तितृणी
संस्तितॄणि
ద్వితీయా
संस्तितृ
संस्तितृणी
संस्तितॄणि
తృతీయా
संस्तित्रा / संस्तितृणा
संस्तितृभ्याम्
संस्तितृभिः
చతుర్థీ
संस्तित्रे / संस्तितृणे
संस्तितृभ्याम्
संस्तितृभ्यः
పంచమీ
संस्तितुः / संस्तितृणः
संस्तितृभ्याम्
संस्तितृभ्यः
షష్ఠీ
संस्तितुः / संस्तितृणः
संस्तित्रोः / संस्तितृणोः
संस्तितॄणाम्
సప్తమీ
संस्तितरि / संस्तितृणि
संस्तित्रोः / संस्तितृणोः
संस्तितृषु


ఇతరులు