Declension of संस्तितृ

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
संस्तितृ
संस्तितृणी
संस्तितॄणि
Vocative
संस्तितः / संस्तितृ
संस्तितृणी
संस्तितॄणि
Accusative
संस्तितृ
संस्तितृणी
संस्तितॄणि
Instrumental
संस्तित्रा / संस्तितृणा
संस्तितृभ्याम्
संस्तितृभिः
Dative
संस्तित्रे / संस्तितृणे
संस्तितृभ्याम्
संस्तितृभ्यः
Ablative
संस्तितुः / संस्तितृणः
संस्तितृभ्याम्
संस्तितृभ्यः
Genitive
संस्तितुः / संस्तितृणः
संस्तित्रोः / संस्तितृणोः
संस्तितॄणाम्
Locative
संस्तितरि / संस्तितृणि
संस्तित्रोः / संस्तितृणोः
संस्तितृषु
 
Sing.
Dual
Plu.
Nomin.
संस्तितृ
संस्तितृणी
संस्तितॄणि
Vocative
संस्तितः / संस्तितृ
संस्तितृणी
संस्तितॄणि
Accus.
संस्तितृ
संस्तितृणी
संस्तितॄणि
Instrum.
संस्तित्रा / संस्तितृणा
संस्तितृभ्याम्
संस्तितृभिः
Dative
संस्तित्रे / संस्तितृणे
संस्तितृभ्याम्
संस्तितृभ्यः
Ablative
संस्तितुः / संस्तितृणः
संस्तितृभ्याम्
संस्तितृभ्यः
Genitive
संस्तितुः / संस्तितृणः
संस्तित्रोः / संस्तितृणोः
संस्तितॄणाम्
Locative
संस्तितरि / संस्तितृणि
संस्तित्रोः / संस्तितृणोः
संस्तितृषु


Others