संस्कृति শব্দ রূপ

(স্ত্রীলিঙ্গ)

 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
संस्कृतिः
संस्कृती
संस्कृतयः
সম্বোধন
संस्कृते
संस्कृती
संस्कृतयः
দ্বিতীয়া
संस्कृतिम्
संस्कृती
संस्कृतीः
তৃতীয়া
संस्कृत्या
संस्कृतिभ्याम्
संस्कृतिभिः
চতুর্থী
संस्कृत्यै / संस्कृतये
संस्कृतिभ्याम्
संस्कृतिभ्यः
পঞ্চমী
संस्कृत्याः / संस्कृतेः
संस्कृतिभ्याम्
संस्कृतिभ्यः
ষষ্ঠী
संस्कृत्याः / संस्कृतेः
संस्कृत्योः
संस्कृतीनाम्
সপ্তমী
संस्कृत्याम् / संस्कृतौ
संस्कृत्योः
संस्कृतिषु
 
এক
দ্বিবচন
বহু.
প্রথমা
संस्कृतिः
संस्कृती
संस्कृतयः
সম্বোধন
संस्कृते
संस्कृती
संस्कृतयः
দ্বিতীয়া
संस्कृतिम्
संस्कृती
संस्कृतीः
তৃতীয়া
संस्कृत्या
संस्कृतिभ्याम्
संस्कृतिभिः
চতুর্থী
संस्कृत्यै / संस्कृतये
संस्कृतिभ्याम्
संस्कृतिभ्यः
পঞ্চমী
संस्कृत्याः / संस्कृतेः
संस्कृतिभ्याम्
संस्कृतिभ्यः
ষষ্ঠী
संस्कृत्याः / संस्कृतेः
संस्कृत्योः
संस्कृतीनाम्
সপ্তমী
संस्कृत्याम् / संस्कृतौ
संस्कृत्योः
संस्कृतिषु