Declension of संस्कृति

(Feminine)

 
 
 
Singular
Dual
Plural
Nominative
संस्कृतिः
संस्कृती
संस्कृतयः
Vocative
संस्कृते
संस्कृती
संस्कृतयः
Accusative
संस्कृतिम्
संस्कृती
संस्कृतीः
Instrumental
संस्कृत्या
संस्कृतिभ्याम्
संस्कृतिभिः
Dative
संस्कृत्यै / संस्कृतये
संस्कृतिभ्याम्
संस्कृतिभ्यः
Ablative
संस्कृत्याः / संस्कृतेः
संस्कृतिभ्याम्
संस्कृतिभ्यः
Genitive
संस्कृत्याः / संस्कृतेः
संस्कृत्योः
संस्कृतीनाम्
Locative
संस्कृत्याम् / संस्कृतौ
संस्कृत्योः
संस्कृतिषु
 
Sing.
Dual
Plu.
Nomin.
संस्कृतिः
संस्कृती
संस्कृतयः
Vocative
संस्कृते
संस्कृती
संस्कृतयः
Accus.
संस्कृतिम्
संस्कृती
संस्कृतीः
Instrum.
संस्कृत्या
संस्कृतिभ्याम्
संस्कृतिभिः
Dative
संस्कृत्यै / संस्कृतये
संस्कृतिभ्याम्
संस्कृतिभ्यः
Ablative
संस्कृत्याः / संस्कृतेः
संस्कृतिभ्याम्
संस्कृतिभ्यः
Genitive
संस्कृत्याः / संस्कृतेः
संस्कृत्योः
संस्कृतीनाम्
Locative
संस्कृत्याम् / संस्कृतौ
संस्कृत्योः
संस्कृतिषु