षण्मयी శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
षण्मयी
षण्मय्यौ
षण्मय्यः
సంబోధన
षण्मयि
षण्मय्यौ
षण्मय्यः
ద్వితీయా
षण्मयीम्
षण्मय्यौ
षण्मयीः
తృతీయా
षण्मय्या
षण्मयीभ्याम्
षण्मयीभिः
చతుర్థీ
षण्मय्यै
षण्मयीभ्याम्
षण्मयीभ्यः
పంచమీ
षण्मय्याः
षण्मयीभ्याम्
षण्मयीभ्यः
షష్ఠీ
षण्मय्याः
षण्मय्योः
षण्मयीनाम्
సప్తమీ
षण्मय्याम्
षण्मय्योः
षण्मयीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
षण्मयी
षण्मय्यौ
षण्मय्यः
సంబోధన
षण्मयि
षण्मय्यौ
षण्मय्यः
ద్వితీయా
षण्मयीम्
षण्मय्यौ
षण्मयीः
తృతీయా
षण्मय्या
षण्मयीभ्याम्
षण्मयीभिः
చతుర్థీ
षण्मय्यै
षण्मयीभ्याम्
षण्मयीभ्यः
పంచమీ
षण्मय्याः
षण्मयीभ्याम्
षण्मयीभ्यः
షష్ఠీ
षण्मय्याः
षण्मय्योः
षण्मयीनाम्
సప్తమీ
षण्मय्याम्
षण्मय्योः
षण्मयीषु


ఇతరులు