Declension of षण्मयी

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
षण्मयी
षण्मय्यौ
षण्मय्यः
Vocative
षण्मयि
षण्मय्यौ
षण्मय्यः
Accusative
षण्मयीम्
षण्मय्यौ
षण्मयीः
Instrumental
षण्मय्या
षण्मयीभ्याम्
षण्मयीभिः
Dative
षण्मय्यै
षण्मयीभ्याम्
षण्मयीभ्यः
Ablative
षण्मय्याः
षण्मयीभ्याम्
षण्मयीभ्यः
Genitive
षण्मय्याः
षण्मय्योः
षण्मयीनाम्
Locative
षण्मय्याम्
षण्मय्योः
षण्मयीषु
 
Sing.
Dual
Plu.
Nomin.
षण्मयी
षण्मय्यौ
षण्मय्यः
Vocative
षण्मयि
षण्मय्यौ
षण्मय्यः
Accus.
षण्मयीम्
षण्मय्यौ
षण्मयीः
Instrum.
षण्मय्या
षण्मयीभ्याम्
षण्मयीभिः
Dative
षण्मय्यै
षण्मयीभ्याम्
षण्मयीभ्यः
Ablative
षण्मय्याः
षण्मयीभ्याम्
षण्मयीभ्यः
Genitive
षण्मय्याः
षण्मय्योः
षण्मयीनाम्
Locative
षण्मय्याम्
षण्मय्योः
षण्मयीषु


Others