श्वेतता శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्वेतता
श्वेतते
श्वेतताः
సంబోధన
श्वेतते
श्वेतते
श्वेतताः
ద్వితీయా
श्वेतताम्
श्वेतते
श्वेतताः
తృతీయా
श्वेततया
श्वेतताभ्याम्
श्वेतताभिः
చతుర్థీ
श्वेततायै
श्वेतताभ्याम्
श्वेतताभ्यः
పంచమీ
श्वेततायाः
श्वेतताभ्याम्
श्वेतताभ्यः
షష్ఠీ
श्वेततायाः
श्वेततयोः
श्वेततानाम्
సప్తమీ
श्वेततायाम्
श्वेततयोः
श्वेततासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्वेतता
श्वेतते
श्वेतताः
సంబోధన
श्वेतते
श्वेतते
श्वेतताः
ద్వితీయా
श्वेतताम्
श्वेतते
श्वेतताः
తృతీయా
श्वेततया
श्वेतताभ्याम्
श्वेतताभिः
చతుర్థీ
श्वेततायै
श्वेतताभ्याम्
श्वेतताभ्यः
పంచమీ
श्वेततायाः
श्वेतताभ्याम्
श्वेतताभ्यः
షష్ఠీ
श्वेततायाः
श्वेततयोः
श्वेततानाम्
సప్తమీ
श्वेततायाम्
श्वेततयोः
श्वेततासु