श्वेतता শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
श्वेतता
श्वेतते
श्वेतताः
সম্বোধন
श्वेतते
श्वेतते
श्वेतताः
দ্বিতীয়া
श्वेतताम्
श्वेतते
श्वेतताः
তৃতীয়া
श्वेततया
श्वेतताभ्याम्
श्वेतताभिः
চতুর্থী
श्वेततायै
श्वेतताभ्याम्
श्वेतताभ्यः
পঞ্চমী
श्वेततायाः
श्वेतताभ्याम्
श्वेतताभ्यः
ষষ্ঠী
श्वेततायाः
श्वेततयोः
श्वेततानाम्
সপ্তমী
श्वेततायाम्
श्वेततयोः
श्वेततासु
 
এক
দ্বিবচন
বহু.
প্রথমা
श्वेतता
श्वेतते
श्वेतताः
সম্বোধন
श्वेतते
श्वेतते
श्वेतताः
দ্বিতীয়া
श्वेतताम्
श्वेतते
श्वेतताः
তৃতীয়া
श्वेततया
श्वेतताभ्याम्
श्वेतताभिः
চতুর্থী
श्वेततायै
श्वेतताभ्याम्
श्वेतताभ्यः
পঞ্চমী
श्वेततायाः
श्वेतताभ्याम्
श्वेतताभ्यः
ষষ্ঠী
श्वेततायाः
श्वेततयोः
श्वेततानाम्
সপ্তমী
श्वेततायाम्
श्वेततयोः
श्वेततासु