Declension of श्वेतता

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
श्वेतता
श्वेतते
श्वेतताः
Vocative
श्वेतते
श्वेतते
श्वेतताः
Accusative
श्वेतताम्
श्वेतते
श्वेतताः
Instrumental
श्वेततया
श्वेतताभ्याम्
श्वेतताभिः
Dative
श्वेततायै
श्वेतताभ्याम्
श्वेतताभ्यः
Ablative
श्वेततायाः
श्वेतताभ्याम्
श्वेतताभ्यः
Genitive
श्वेततायाः
श्वेततयोः
श्वेततानाम्
Locative
श्वेततायाम्
श्वेततयोः
श्वेततासु
 
Sing.
Dual
Plu.
Nomin.
श्वेतता
श्वेतते
श्वेतताः
Vocative
श्वेतते
श्वेतते
श्वेतताः
Accus.
श्वेतताम्
श्वेतते
श्वेतताः
Instrum.
श्वेततया
श्वेतताभ्याम्
श्वेतताभिः
Dative
श्वेततायै
श्वेतताभ्याम्
श्वेतताभ्यः
Ablative
श्वेततायाः
श्वेतताभ्याम्
श्वेतताभ्यः
Genitive
श्वेततायाः
श्वेततयोः
श्वेततानाम्
Locative
श्वेततायाम्
श्वेततयोः
श्वेततासु