श्वलिह् শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
श्वलिट् / श्वलिड्
श्वलिहौ
श्वलिहः
সম্বোধন
श्वलिट् / श्वलिड्
श्वलिहौ
श्वलिहः
দ্বিতীয়া
श्वलिहम्
श्वलिहौ
श्वलिहः
তৃতীয়া
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
চতুর্থী
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
পঞ্চমী
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
ষষ্ঠী
श्वलिहः
श्वलिहोः
श्वलिहाम्
সপ্তমী
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु
এক
দ্বিবচন
বহু.
প্রথমা
श्वलिट् / श्वलिड्
श्वलिहौ
श्वलिहः
সম্বোধন
श्वलिट् / श्वलिड्
श्वलिहौ
श्वलिहः
দ্বিতীয়া
श्वलिहम्
श्वलिहौ
श्वलिहः
তৃতীয়া
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
চতুর্থী
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
পঞ্চমী
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
ষষ্ঠী
श्वलिहः
श्वलिहोः
श्वलिहाम्
সপ্তমী
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु
অন্যান্য