श्वलिह् శబ్ద రూపాలు

(నపుంసకుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
సంబోధన
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
ద్వితీయా
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
తృతీయా
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
చతుర్థీ
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
పంచమీ
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
షష్ఠీ
श्वलिहः
श्वलिहोः
श्वलिहाम्
సప్తమీ
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
సంబోధన
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
ద్వితీయా
श्वलिट् / श्वलिड्
श्वलिही
श्वलिंहि
తృతీయా
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
చతుర్థీ
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
పంచమీ
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
షష్ఠీ
श्वलिहः
श्वलिहोः
श्वलिहाम्
సప్తమీ
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु


ఇతరులు