Declension of श्वलिह्

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्वलिट् / श्वलिड्
श्वलिहौ
श्वलिहः
Vocative
श्वलिट् / श्वलिड्
श्वलिहौ
श्वलिहः
Accusative
श्वलिहम्
श्वलिहौ
श्वलिहः
Instrumental
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
Dative
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
Ablative
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
Genitive
श्वलिहः
श्वलिहोः
श्वलिहाम्
Locative
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु
 
Sing.
Dual
Plu.
Nomin.
श्वलिट् / श्वलिड्
श्वलिहौ
श्वलिहः
Vocative
श्वलिट् / श्वलिड्
श्वलिहौ
श्वलिहः
Accus.
श्वलिहम्
श्वलिहौ
श्वलिहः
Instrum.
श्वलिहा
श्वलिड्भ्याम्
श्वलिड्भिः
Dative
श्वलिहे
श्वलिड्भ्याम्
श्वलिड्भ्यः
Ablative
श्वलिहः
श्वलिड्भ्याम्
श्वलिड्भ्यः
Genitive
श्वलिहः
श्वलिहोः
श्वलिहाम्
Locative
श्वलिहि
श्वलिहोः
श्वलिट्त्सु / श्वलिट्सु


Others