श्वञ्चितवत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
సంబోధన
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
ద్వితీయా
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
తృతీయా
श्वञ्चितवता
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भिः
చతుర్థీ
श्वञ्चितवते
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
పంచమీ
श्वञ्चितवतः
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
షష్ఠీ
श्वञ्चितवतः
श्वञ्चितवतोः
श्वञ्चितवताम्
సప్తమీ
श्वञ्चितवति
श्वञ्चितवतोः
श्वञ्चितवत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
సంబోధన
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
ద్వితీయా
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
తృతీయా
श्वञ्चितवता
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भिः
చతుర్థీ
श्वञ्चितवते
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
పంచమీ
श्वञ्चितवतः
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
షష్ఠీ
श्वञ्चितवतः
श्वञ्चितवतोः
श्वञ्चितवताम्
సప్తమీ
श्वञ्चितवति
श्वञ्चितवतोः
श्वञ्चितवत्सु


ఇతరులు