Declension of श्वञ्चितवत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
Vocative
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
Accusative
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
Instrumental
श्वञ्चितवता
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भिः
Dative
श्वञ्चितवते
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
Ablative
श्वञ्चितवतः
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
Genitive
श्वञ्चितवतः
श्वञ्चितवतोः
श्वञ्चितवताम्
Locative
श्वञ्चितवति
श्वञ्चितवतोः
श्वञ्चितवत्सु
 
Sing.
Dual
Plu.
Nomin.
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
Vocative
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
Accus.
श्वञ्चितवत् / श्वञ्चितवद्
श्वञ्चितवती
श्वञ्चितवन्ति
Instrum.
श्वञ्चितवता
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भिः
Dative
श्वञ्चितवते
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
Ablative
श्वञ्चितवतः
श्वञ्चितवद्भ्याम्
श्वञ्चितवद्भ्यः
Genitive
श्वञ्चितवतः
श्वञ्चितवतोः
श्वञ्चितवताम्
Locative
श्वञ्चितवति
श्वञ्चितवतोः
श्वञ्चितवत्सु


Others