श्वङ्कक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्वङ्ककः
श्वङ्ककौ
श्वङ्ककाः
సంబోధన
श्वङ्कक
श्वङ्ककौ
श्वङ्ककाः
ద్వితీయా
श्वङ्ककम्
श्वङ्ककौ
श्वङ्ककान्
తృతీయా
श्वङ्ककेन
श्वङ्ककाभ्याम्
श्वङ्ककैः
చతుర్థీ
श्वङ्ककाय
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
పంచమీ
श्वङ्ककात् / श्वङ्ककाद्
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
షష్ఠీ
श्वङ्ककस्य
श्वङ्ककयोः
श्वङ्ककानाम्
సప్తమీ
श्वङ्कके
श्वङ्ककयोः
श्वङ्ककेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्वङ्ककः
श्वङ्ककौ
श्वङ्ककाः
సంబోధన
श्वङ्कक
श्वङ्ककौ
श्वङ्ककाः
ద్వితీయా
श्वङ्ककम्
श्वङ्ककौ
श्वङ्ककान्
తృతీయా
श्वङ्ककेन
श्वङ्ककाभ्याम्
श्वङ्ककैः
చతుర్థీ
श्वङ्ककाय
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
పంచమీ
श्वङ्ककात् / श्वङ्ककाद्
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
షష్ఠీ
श्वङ्ककस्य
श्वङ्ककयोः
श्वङ्ककानाम्
సప్తమీ
श्वङ्कके
श्वङ्ककयोः
श्वङ्ककेषु


ఇతరులు