श्वङ्कक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
श्वङ्ककः
श्वङ्ककौ
श्वङ्ककाः
সম্বোধন
श्वङ्कक
श्वङ्ककौ
श्वङ्ककाः
দ্বিতীয়া
श्वङ्ककम्
श्वङ्ककौ
श्वङ्ककान्
তৃতীয়া
श्वङ्ककेन
श्वङ्ककाभ्याम्
श्वङ्ककैः
চতুর্থী
श्वङ्ककाय
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
পঞ্চমী
श्वङ्ककात् / श्वङ्ककाद्
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
ষষ্ঠী
श्वङ्ककस्य
श्वङ्ककयोः
श्वङ्ककानाम्
সপ্তমী
श्वङ्कके
श्वङ्ककयोः
श्वङ्ककेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
श्वङ्ककः
श्वङ्ककौ
श्वङ्ककाः
সম্বোধন
श्वङ्कक
श्वङ्ककौ
श्वङ्ककाः
দ্বিতীয়া
श्वङ्ककम्
श्वङ्ककौ
श्वङ्ककान्
তৃতীয়া
श्वङ्ककेन
श्वङ्ककाभ्याम्
श्वङ्ककैः
চতুর্থী
श्वङ्ककाय
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
পঞ্চমী
श्वङ्ककात् / श्वङ्ककाद्
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
ষষ্ঠী
श्वङ्ककस्य
श्वङ्ककयोः
श्वङ्ककानाम्
সপ্তমী
श्वङ्कके
श्वङ्ककयोः
श्वङ्ककेषु


অন্যান্য