Declension of श्वङ्कक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
श्वङ्ककः
श्वङ्ककौ
श्वङ्ककाः
Vocative
श्वङ्कक
श्वङ्ककौ
श्वङ्ककाः
Accusative
श्वङ्ककम्
श्वङ्ककौ
श्वङ्ककान्
Instrumental
श्वङ्ककेन
श्वङ्ककाभ्याम्
श्वङ्ककैः
Dative
श्वङ्ककाय
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
Ablative
श्वङ्ककात् / श्वङ्ककाद्
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
Genitive
श्वङ्ककस्य
श्वङ्ककयोः
श्वङ्ककानाम्
Locative
श्वङ्कके
श्वङ्ककयोः
श्वङ्ककेषु
 
Sing.
Dual
Plu.
Nomin.
श्वङ्ककः
श्वङ्ककौ
श्वङ्ककाः
Vocative
श्वङ्कक
श्वङ्ककौ
श्वङ्ककाः
Accus.
श्वङ्ककम्
श्वङ्ककौ
श्वङ्ककान्
Instrum.
श्वङ्ककेन
श्वङ्ककाभ्याम्
श्वङ्ककैः
Dative
श्वङ्ककाय
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
Ablative
श्वङ्ककात् / श्वङ्ककाद्
श्वङ्ककाभ्याम्
श्वङ्ककेभ्यः
Genitive
श्वङ्ककस्य
श्वङ्ककयोः
श्वङ्ककानाम्
Locative
श्वङ्कके
श्वङ्ककयोः
श्वङ्ककेषु


Others