श्रोमत శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्रोमतम्
श्रोमते
श्रोमतानि
సంబోధన
श्रोमत
श्रोमते
श्रोमतानि
ద్వితీయా
श्रोमतम्
श्रोमते
श्रोमतानि
తృతీయా
श्रोमतेन
श्रोमताभ्याम्
श्रोमतैः
చతుర్థీ
श्रोमताय
श्रोमताभ्याम्
श्रोमतेभ्यः
పంచమీ
श्रोमतात् / श्रोमताद्
श्रोमताभ्याम्
श्रोमतेभ्यः
షష్ఠీ
श्रोमतस्य
श्रोमतयोः
श्रोमतानाम्
సప్తమీ
श्रोमते
श्रोमतयोः
श्रोमतेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्रोमतम्
श्रोमते
श्रोमतानि
సంబోధన
श्रोमत
श्रोमते
श्रोमतानि
ద్వితీయా
श्रोमतम्
श्रोमते
श्रोमतानि
తృతీయా
श्रोमतेन
श्रोमताभ्याम्
श्रोमतैः
చతుర్థీ
श्रोमताय
श्रोमताभ्याम्
श्रोमतेभ्यः
పంచమీ
श्रोमतात् / श्रोमताद्
श्रोमताभ्याम्
श्रोमतेभ्यः
షష్ఠీ
श्रोमतस्य
श्रोमतयोः
श्रोमतानाम्
సప్తమీ
श्रोमते
श्रोमतयोः
श्रोमतेषु