Declension of श्रोमत

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
श्रोमतम्
श्रोमते
श्रोमतानि
Vocative
श्रोमत
श्रोमते
श्रोमतानि
Accusative
श्रोमतम्
श्रोमते
श्रोमतानि
Instrumental
श्रोमतेन
श्रोमताभ्याम्
श्रोमतैः
Dative
श्रोमताय
श्रोमताभ्याम्
श्रोमतेभ्यः
Ablative
श्रोमतात् / श्रोमताद्
श्रोमताभ्याम्
श्रोमतेभ्यः
Genitive
श्रोमतस्य
श्रोमतयोः
श्रोमतानाम्
Locative
श्रोमते
श्रोमतयोः
श्रोमतेषु
 
Sing.
Dual
Plu.
Nomin.
श्रोमतम्
श्रोमते
श्रोमतानि
Vocative
श्रोमत
श्रोमते
श्रोमतानि
Accus.
श्रोमतम्
श्रोमते
श्रोमतानि
Instrum.
श्रोमतेन
श्रोमताभ्याम्
श्रोमतैः
Dative
श्रोमताय
श्रोमताभ्याम्
श्रोमतेभ्यः
Ablative
श्रोमतात् / श्रोमताद्
श्रोमताभ्याम्
श्रोमतेभ्यः
Genitive
श्रोमतस्य
श्रोमतयोः
श्रोमतानाम्
Locative
श्रोमते
श्रोमतयोः
श्रोमतेषु