श्रोतृ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्रोता
श्रोतारौ
श्रोतारः
సంబోధన
श्रोतः
श्रोतारौ
श्रोतारः
ద్వితీయా
श्रोतारम्
श्रोतारौ
श्रोतॄन्
తృతీయా
श्रोत्रा
श्रोतृभ्याम्
श्रोतृभिः
చతుర్థీ
श्रोत्रे
श्रोतृभ्याम्
श्रोतृभ्यः
పంచమీ
श्रोतुः
श्रोतृभ्याम्
श्रोतृभ्यः
షష్ఠీ
श्रोतुः
श्रोत्रोः
श्रोतॄणाम्
సప్తమీ
श्रोतरि
श्रोत्रोः
श्रोतृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्रोता
श्रोतारौ
श्रोतारः
సంబోధన
श्रोतः
श्रोतारौ
श्रोतारः
ద్వితీయా
श्रोतारम्
श्रोतारौ
श्रोतॄन्
తృతీయా
श्रोत्रा
श्रोतृभ्याम्
श्रोतृभिः
చతుర్థీ
श्रोत्रे
श्रोतृभ्याम्
श्रोतृभ्यः
పంచమీ
श्रोतुः
श्रोतृभ्याम्
श्रोतृभ्यः
షష్ఠీ
श्रोतुः
श्रोत्रोः
श्रोतॄणाम्
సప్తమీ
श्रोतरि
श्रोत्रोः
श्रोतृषु


ఇతరులు