श्रोतृ শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
श्रोता
श्रोतारौ
श्रोतारः
সম্বোধন
श्रोतः
श्रोतारौ
श्रोतारः
দ্বিতীয়া
श्रोतारम्
श्रोतारौ
श्रोतॄन्
তৃতীয়া
श्रोत्रा
श्रोतृभ्याम्
श्रोतृभिः
চতুর্থী
श्रोत्रे
श्रोतृभ्याम्
श्रोतृभ्यः
পঞ্চমী
श्रोतुः
श्रोतृभ्याम्
श्रोतृभ्यः
ষষ্ঠী
श्रोतुः
श्रोत्रोः
श्रोतॄणाम्
সপ্তমী
श्रोतरि
श्रोत्रोः
श्रोतृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
श्रोता
श्रोतारौ
श्रोतारः
সম্বোধন
श्रोतः
श्रोतारौ
श्रोतारः
দ্বিতীয়া
श्रोतारम्
श्रोतारौ
श्रोतॄन्
তৃতীয়া
श्रोत्रा
श्रोतृभ्याम्
श्रोतृभिः
চতুর্থী
श्रोत्रे
श्रोतृभ्याम्
श्रोतृभ्यः
পঞ্চমী
श्रोतुः
श्रोतृभ्याम्
श्रोतृभ्यः
ষষ্ঠী
श्रोतुः
श्रोत्रोः
श्रोतॄणाम्
সপ্তমী
श्रोतरि
श्रोत्रोः
श्रोतृषु


অন্যান্য