Declension of श्रोतृ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
श्रोता
श्रोतारौ
श्रोतारः
Vocative
श्रोतः
श्रोतारौ
श्रोतारः
Accusative
श्रोतारम्
श्रोतारौ
श्रोतॄन्
Instrumental
श्रोत्रा
श्रोतृभ्याम्
श्रोतृभिः
Dative
श्रोत्रे
श्रोतृभ्याम्
श्रोतृभ्यः
Ablative
श्रोतुः
श्रोतृभ्याम्
श्रोतृभ्यः
Genitive
श्रोतुः
श्रोत्रोः
श्रोतॄणाम्
Locative
श्रोतरि
श्रोत्रोः
श्रोतृषु
 
Sing.
Dual
Plu.
Nomin.
श्रोता
श्रोतारौ
श्रोतारः
Vocative
श्रोतः
श्रोतारौ
श्रोतारः
Accus.
श्रोतारम्
श्रोतारौ
श्रोतॄन्
Instrum.
श्रोत्रा
श्रोतृभ्याम्
श्रोतृभिः
Dative
श्रोत्रे
श्रोतृभ्याम्
श्रोतृभ्यः
Ablative
श्रोतुः
श्रोतृभ्याम्
श्रोतृभ्यः
Genitive
श्रोतुः
श्रोत्रोः
श्रोतॄणाम्
Locative
श्रोतरि
श्रोत्रोः
श्रोतृषु


Others