श्रोतस् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्रोतः
श्रोतसी
श्रोतांसि
సంబోధన
श्रोतः
श्रोतसी
श्रोतांसि
ద్వితీయా
श्रोतः
श्रोतसी
श्रोतांसि
తృతీయా
श्रोतसा
श्रोतोभ्याम्
श्रोतोभिः
చతుర్థీ
श्रोतसे
श्रोतोभ्याम्
श्रोतोभ्यः
పంచమీ
श्रोतसः
श्रोतोभ्याम्
श्रोतोभ्यः
షష్ఠీ
श्रोतसः
श्रोतसोः
श्रोतसाम्
సప్తమీ
श्रोतसि
श्रोतसोः
श्रोतःसु / श्रोतस्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्रोतः
श्रोतसी
श्रोतांसि
సంబోధన
श्रोतः
श्रोतसी
श्रोतांसि
ద్వితీయా
श्रोतः
श्रोतसी
श्रोतांसि
తృతీయా
श्रोतसा
श्रोतोभ्याम्
श्रोतोभिः
చతుర్థీ
श्रोतसे
श्रोतोभ्याम्
श्रोतोभ्यः
పంచమీ
श्रोतसः
श्रोतोभ्याम्
श्रोतोभ्यः
షష్ఠీ
श्रोतसः
श्रोतसोः
श्रोतसाम्
సప్తమీ
श्रोतसि
श्रोतसोः
श्रोतःसु / श्रोतस्सु