Declension of श्रोतस्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
श्रोतः
श्रोतसी
श्रोतांसि
Vocative
श्रोतः
श्रोतसी
श्रोतांसि
Accusative
श्रोतः
श्रोतसी
श्रोतांसि
Instrumental
श्रोतसा
श्रोतोभ्याम्
श्रोतोभिः
Dative
श्रोतसे
श्रोतोभ्याम्
श्रोतोभ्यः
Ablative
श्रोतसः
श्रोतोभ्याम्
श्रोतोभ्यः
Genitive
श्रोतसः
श्रोतसोः
श्रोतसाम्
Locative
श्रोतसि
श्रोतसोः
श्रोतःसु / श्रोतस्सु
 
Sing.
Dual
Plu.
Nomin.
श्रोतः
श्रोतसी
श्रोतांसि
Vocative
श्रोतः
श्रोतसी
श्रोतांसि
Accus.
श्रोतः
श्रोतसी
श्रोतांसि
Instrum.
श्रोतसा
श्रोतोभ्याम्
श्रोतोभिः
Dative
श्रोतसे
श्रोतोभ्याम्
श्रोतोभ्यः
Ablative
श्रोतसः
श्रोतोभ्याम्
श्रोतोभ्यः
Genitive
श्रोतसः
श्रोतसोः
श्रोतसाम्
Locative
श्रोतसि
श्रोतसोः
श्रोतःसु / श्रोतस्सु