श्री శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्रीः
श्रियौ
श्रियः
సంబోధన
श्रीः
श्रियौ
श्रियः
ద్వితీయా
श्रियम्
श्रियौ
श्रियः
తృతీయా
श्रिया
श्रीभ्याम्
श्रीभिः
చతుర్థీ
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
పంచమీ
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
షష్ఠీ
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
సప్తమీ
श्रियाम् / श्रियि
श्रियोः
श्रीषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्रीः
श्रियौ
श्रियः
సంబోధన
श्रीः
श्रियौ
श्रियः
ద్వితీయా
श्रियम्
श्रियौ
श्रियः
తృతీయా
श्रिया
श्रीभ्याम्
श्रीभिः
చతుర్థీ
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
పంచమీ
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
షష్ఠీ
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
సప్తమీ
श्रियाम् / श्रियि
श्रियोः
श्रीषु