श्री শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
श्रीः
श्रियौ
श्रियः
সম্বোধন
श्रीः
श्रियौ
श्रियः
দ্বিতীয়া
श्रियम्
श्रियौ
श्रियः
তৃতীয়া
श्रिया
श्रीभ्याम्
श्रीभिः
চতুর্থী
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
পঞ্চমী
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
ষষ্ঠী
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
সপ্তমী
श्रियाम् / श्रियि
श्रियोः
श्रीषु
 
এক
দ্বিবচন
বহু.
প্রথমা
श्रीः
श्रियौ
श्रियः
সম্বোধন
श्रीः
श्रियौ
श्रियः
দ্বিতীয়া
श्रियम्
श्रियौ
श्रियः
তৃতীয়া
श्रिया
श्रीभ्याम्
श्रीभिः
চতুর্থী
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
পঞ্চমী
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
ষষ্ঠী
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
সপ্তমী
श्रियाम् / श्रियि
श्रियोः
श्रीषु