Declension of श्री

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
श्रीः
श्रियौ
श्रियः
Vocative
श्रीः
श्रियौ
श्रियः
Accusative
श्रियम्
श्रियौ
श्रियः
Instrumental
श्रिया
श्रीभ्याम्
श्रीभिः
Dative
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
Ablative
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
Genitive
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
Locative
श्रियाम् / श्रियि
श्रियोः
श्रीषु
 
Sing.
Dual
Plu.
Nomin.
श्रीः
श्रियौ
श्रियः
Vocative
श्रीः
श्रियौ
श्रियः
Accus.
श्रियम्
श्रियौ
श्रियः
Instrum.
श्रिया
श्रीभ्याम्
श्रीभिः
Dative
श्रियै / श्रिये
श्रीभ्याम्
श्रीभ्यः
Ablative
श्रियाः / श्रियः
श्रीभ्याम्
श्रीभ्यः
Genitive
श्रियाः / श्रियः
श्रियोः
श्रीणाम् / श्रियाम्
Locative
श्रियाम् / श्रियि
श्रियोः
श्रीषु