Declension of श्रम्भितव्य

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
श्रम्भितव्यः
श्रम्भितव्यौ
श्रम्भितव्याः
Vocative
श्रम्भितव्य
श्रम्भितव्यौ
श्रम्भितव्याः
Accusative
श्रम्भितव्यम्
श्रम्भितव्यौ
श्रम्भितव्यान्
Instrumental
श्रम्भितव्येन
श्रम्भितव्याभ्याम्
श्रम्भितव्यैः
Dative
श्रम्भितव्याय
श्रम्भितव्याभ्याम्
श्रम्भितव्येभ्यः
Ablative
श्रम्भितव्यात् / श्रम्भितव्याद्
श्रम्भितव्याभ्याम्
श्रम्भितव्येभ्यः
Genitive
श्रम्भितव्यस्य
श्रम्भितव्ययोः
श्रम्भितव्यानाम्
Locative
श्रम्भितव्ये
श्रम्भितव्ययोः
श्रम्भितव्येषु
 
Sing.
Dual
Plu.
Nomin.
श्रम्भितव्यः
श्रम्भितव्यौ
श्रम्भितव्याः
Vocative
श्रम्भितव्य
श्रम्भितव्यौ
श्रम्भितव्याः
Accus.
श्रम्भितव्यम्
श्रम्भितव्यौ
श्रम्भितव्यान्
Instrum.
श्रम्भितव्येन
श्रम्भितव्याभ्याम्
श्रम्भितव्यैः
Dative
श्रम्भितव्याय
श्रम्भितव्याभ्याम्
श्रम्भितव्येभ्यः
Ablative
श्रम्भितव्यात् / श्रम्भितव्याद्
श्रम्भितव्याभ्याम्
श्रम्भितव्येभ्यः
Genitive
श्रम्भितव्यस्य
श्रम्भितव्ययोः
श्रम्भितव्यानाम्
Locative
श्रम्भितव्ये
श्रम्भितव्ययोः
श्रम्भितव्येषु


Others