श्रब्ध శబ్ద రూపాలు

(పురుషుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्रब्धः
श्रब्धौ
श्रब्धाः
సంబోధన
श्रब्ध
श्रब्धौ
श्रब्धाः
ద్వితీయా
श्रब्धम्
श्रब्धौ
श्रब्धान्
తృతీయా
श्रब्धेन
श्रब्धाभ्याम्
श्रब्धैः
చతుర్థీ
श्रब्धाय
श्रब्धाभ्याम्
श्रब्धेभ्यः
పంచమీ
श्रब्धात् / श्रब्धाद्
श्रब्धाभ्याम्
श्रब्धेभ्यः
షష్ఠీ
श्रब्धस्य
श्रब्धयोः
श्रब्धानाम्
సప్తమీ
श्रब्धे
श्रब्धयोः
श्रब्धेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
श्रब्धः
श्रब्धौ
श्रब्धाः
సంబోధన
श्रब्ध
श्रब्धौ
श्रब्धाः
ద్వితీయా
श्रब्धम्
श्रब्धौ
श्रब्धान्
తృతీయా
श्रब्धेन
श्रब्धाभ्याम्
श्रब्धैः
చతుర్థీ
श्रब्धाय
श्रब्धाभ्याम्
श्रब्धेभ्यः
పంచమీ
श्रब्धात् / श्रब्धाद्
श्रब्धाभ्याम्
श्रब्धेभ्यः
షష్ఠీ
श्रब्धस्य
श्रब्धयोः
श्रब्धानाम्
సప్తమీ
श्रब्धे
श्रब्धयोः
श्रब्धेषु


ఇతరులు