श्रन्थ्य শব্দ রূপ
(পুংলিঙ্গ)
একক
দ্বিবচন
বহুবচন
প্রথমা
श्रन्थ्यः
श्रन्थ्यौ
श्रन्थ्याः
সম্বোধন
श्रन्थ्य
श्रन्थ्यौ
श्रन्थ्याः
দ্বিতীয়া
श्रन्थ्यम्
श्रन्थ्यौ
श्रन्थ्यान्
তৃতীয়া
श्रन्थ्येन
श्रन्थ्याभ्याम्
श्रन्थ्यैः
চতুর্থী
श्रन्थ्याय
श्रन्थ्याभ्याम्
श्रन्थ्येभ्यः
পঞ্চমী
श्रन्थ्यात् / श्रन्थ्याद्
श्रन्थ्याभ्याम्
श्रन्थ्येभ्यः
ষষ্ঠী
श्रन्थ्यस्य
श्रन्थ्ययोः
श्रन्थ्यानाम्
সপ্তমী
श्रन्थ्ये
श्रन्थ्ययोः
श्रन्थ्येषु
এক
দ্বিবচন
বহু.
প্রথমা
श्रन्थ्यः
श्रन्थ्यौ
श्रन्थ्याः
সম্বোধন
श्रन्थ्य
श्रन्थ्यौ
श्रन्थ्याः
দ্বিতীয়া
श्रन्थ्यम्
श्रन्थ्यौ
श्रन्थ्यान्
তৃতীয়া
श्रन्थ्येन
श्रन्थ्याभ्याम्
श्रन्थ्यैः
চতুর্থী
श्रन्थ्याय
श्रन्थ्याभ्याम्
श्रन्थ्येभ्यः
পঞ্চমী
श्रन्थ्यात् / श्रन्थ्याद्
श्रन्थ्याभ्याम्
श्रन्थ्येभ्यः
ষষ্ঠী
श्रन्थ्यस्य
श्रन्थ्ययोः
श्रन्थ्यानाम्
সপ্তমী
श्रन्थ्ये
श्रन्थ्ययोः
श्रन्थ्येषु
অন্যান্য