श्रन्थितव्य శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
श्रन्थितव्यः
श्रन्थितव्यौ
श्रन्थितव्याः
సంబోధన
श्रन्थितव्य
श्रन्थितव्यौ
श्रन्थितव्याः
ద్వితీయా
श्रन्थितव्यम्
श्रन्थितव्यौ
श्रन्थितव्यान्
తృతీయా
श्रन्थितव्येन
श्रन्थितव्याभ्याम्
श्रन्थितव्यैः
చతుర్థీ
श्रन्थितव्याय
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
పంచమీ
श्रन्थितव्यात् / श्रन्थितव्याद्
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
షష్ఠీ
श्रन्थितव्यस्य
श्रन्थितव्ययोः
श्रन्थितव्यानाम्
సప్తమీ
श्रन्थितव्ये
श्रन्थितव्ययोः
श्रन्थितव्येषु
ఏక.
ద్వి.
బహు.
ప్రథమా
श्रन्थितव्यः
श्रन्थितव्यौ
श्रन्थितव्याः
సంబోధన
श्रन्थितव्य
श्रन्थितव्यौ
श्रन्थितव्याः
ద్వితీయా
श्रन्थितव्यम्
श्रन्थितव्यौ
श्रन्थितव्यान्
తృతీయా
श्रन्थितव्येन
श्रन्थितव्याभ्याम्
श्रन्थितव्यैः
చతుర్థీ
श्रन्थितव्याय
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
పంచమీ
श्रन्थितव्यात् / श्रन्थितव्याद्
श्रन्थितव्याभ्याम्
श्रन्थितव्येभ्यः
షష్ఠీ
श्रन्थितव्यस्य
श्रन्थितव्ययोः
श्रन्थितव्यानाम्
సప్తమీ
श्रन्थितव्ये
श्रन्थितव्ययोः
श्रन्थितव्येषु
ఇతరులు